यूथिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका, स्त्री, (यूथं पुष्पवृन्दमस्या अस्तीति । यूथ + ठन् । टाप् ।) पाठा । इति राजनिर्घण्टः । अम्लानकः । इति मेदिनी । के, १४४ ॥ पुष्प- विशेषः । यु~इ फुल इति भाषा ॥ (यथा, मेघ- दूते । १ । २८ । “विश्रान्तः सन् व्रजवननदीतीरजातानि सिञ्चन् उद्यानानां नवजलकणैर्यूथिकाजालकानि ॥”) तत्पर्य्यायः । गणिका २ अम्बष्ठा ३ मागधी ४ । सा पीता चेत् हेमपुष्पिका । इत्यमरः । २ । ४ । ७१ ॥ यूथी ५ प्रहसन्ती ६ । इति त्रिकाण्ड- शेषः ॥ शिखण्डिनी ७ वासन्ती ८ । इति रत्नमाला ॥ बालपुष्पिका ९ बहुगन्धा १० भृङ्गानन्दा ११ । अस्या गुणाः । स्वादुत्वम् । शिशिरत्वम् । शर्करार्त्तिपित्तदाहतृषानाना- त्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “यूथीयुगं हिमं तिक्त कटुपाकं सरं लघु । मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् । व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम् ॥” इति भावप्रकाशः ॥ (तथा च सुश्रुते उत्तरतन्त्रे ४५ अध्यायः । “पटोलशेलूसुनिषण्णयूथिका वटातिमुक्ताङ्कुरमिन्दुवारजम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका स्त्री।

यूथिका

समानार्थक:मागधी,गणिका,यूथिका,अम्बष्ठा

2।4।71।2।2

सितासौ श्वेतसुरसा भूतवेश्यथ मागधी। गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका¦ स्त्री यु--थक् पृषो॰ दीर्घः स्वार्थे क अत इत्त्वम्टाप्।

१ अम्लानके मेदि॰

२ पाठायां राजनि॰।

२ यूथ्याञ्च(युइ) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका¦ f. (-का)
1. A sort of jasmine, (Jasminum auriculatum.)
2. Globe amaranth. E. यूथी the jasmine, कन् aff., fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका [yūthikā] यूथी [yūthī], यूथी A kind of jasmine or its flower; यूथिकाशबलकेशी V.4.46; Me.26; Māl.9.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूथिका f. a kind of jasmine , Jasminum Auriculatum Ka1lid. BhP.

यूथिका f. globe-amaranth L.

यूथिका f. Clypea Hernandifolia L.

"https://sa.wiktionary.org/w/index.php?title=यूथिका&oldid=384904" इत्यस्माद् प्रतिप्राप्तम्