सामग्री पर जाएँ

यून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यून n. a band , cord , string. Ka1tyS3r.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यून न.
रस्सी या डोरी (इध्म और बर्हिस् को बाँधने के लिए प्रयुक्त), का.श्रौ.सू. 1.3.14 (यूनं सन्नहनम्, स.वृ.); इसमें विषम संख्या में लड़ियां होती हैं = इध्म-सन्नहन।

"https://sa.wiktionary.org/w/index.php?title=यून&oldid=479955" इत्यस्माद् प्रतिप्राप्तम्