येन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन¦ Ind. (Inst. sing of यत्, used as an adverb.)
1. By which means, wherefore, whereby.
2. As, so that.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन [yēna], ind. (Strictly instr. sing. of यद् used adverbially)

Whereby, by which, wherefore, on which account, by means of which; किं तद् येन मनो हर्तुमलं स्यातां न शृण्वताम् R.15.64;14.74.

So that; दर्शय तं चौरसिंहं येन व्यापादयामि Pt.4.

Since, because.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


येन ind. ( instr. of 3. य)by whom or by which , by means of which , by which way RV. etc.

येन ind. in which direction , whither , where MBh. Ka1v. etc.

येन ind. in which manner Pa1rGr2. Mn.

येन ind. on which account , in consequence of which , wherefore MBh. R. Katha1s.

येन ind. because , since , as RV. etc. etc.

येन ind. that , so that , in order that (with pres. or fut or Pot. )

"https://sa.wiktionary.org/w/index.php?title=येन&oldid=385110" इत्यस्माद् प्रतिप्राप्तम्