योगक्षेम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगक्षेमम्, क्ली, (योगश्च क्षेमश्च तयोः समाहारः ।) अनागतानयनागतरक्षणे । यथा मनुः । “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥” बृहदङ्गिराः । “अनागतस्य चानेता आगतस्य च रक्षकः । रात्रावपि यदान्योऽस्ति तदा स्वामी न दोष- भाक् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (तथा च गीतायाम् । ९ । २२ । “अनन्याश्चिन्तयन्तो मां ये जनाः पर्य्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥” “योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं वहामि ।” इति शङ्कराचार्य्यः ॥ “योगं धनादि- लाभं क्षेमञ्च तत्पालनं मोक्षं वा तैरप्रार्थित- मपि अहमेव वहामि प्रापयामि ।” इति श्रीधरस्वामी ॥ योगश्च क्षेमश्च इतीतरेतरद्वन्द्बे पुंलिङ्गद्बिवचनप्रयोगो भवति ।) यथा, -- “योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः । मृगस्यानुपदी रामो जगाम गजविक्रमः ॥” इति भट्टिकाव्ये । ५ । ५० ॥ “फलपुष्पादेरलब्धस्य साधनं योगः शरीरादे- र्लब्धस्य पालनं क्षेमः ।” इति तट्टीकायां भरतः ॥ “योगक्षेमौ शरीरस्थितिपालने ।” इति तत्रैव जयमङ्गलः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगक्षेम¦ न॰ योगश्च क्षेमञ्च समाहारः द्व॰। अलभ्यलाम-चिन्तासहिते लब्धपरिरक्षणे
“योगक्षेमं वहाम्यहम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगक्षेम¦ m. (-मः)
1. Charge of property, keeping of cattle, &c. for an- other.
2. Insurance or charge for secure conveyance of goods, and the profit on their sale.
3. Profit, gain, keeping the old and mak- ing fresh gains.
4. Such articles as are not divisible amongst coheirs.
5. Welfare, well-being.
6. National prosperity, the good government of a state, or the means of maintaining it; as the [Page591-a+ 60] Ra4ja4, minister, priest, &c. forming the administration. E. योग profit, क्षेम safety or preservation; or योग association, क्षेम patience.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगक्षेम/ योग--क्षेम m. sg. and pl. (in later language also m. du. and n. sg.) the security or secure possession of what has been acquired , the keeping safe of property , welfare , prosperity , substance , livelihood RV. etc. etc. (generally explained as a द्वंद्वmeaning " acquisition and preservation of property " See. क्षेम-योग; मं-वह्with dat. = to procure any one a livelihood , support , maintain S3ak. )

योगक्षेम/ योग--क्षेम m. the charge for securing property (from accidents) , insurance Mn. vii , 127

योगक्षेम/ योग--क्षेम m. property destined for pious uses and sacrifices Gaut. xxviii , 46 Mn. ix , 219 (others " the means of securing protection , i.e. councillors , family priests and the like ")

"https://sa.wiktionary.org/w/index.php?title=योगक्षेम&oldid=385230" इत्यस्माद् प्रतिप्राप्तम्