योगदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगदानम्, क्ली, (योगेन दानम् ।) छलेन दानम् । यथा, -- “योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत् सर्व्वं विनिवर्त्तयेत् ॥” इति मानवे ८ अध्यायः ॥ “योगाधमनेति । योगशब्दश्छलवाची छलेन ये बन्धकविक्रयदानप्रतिग्रहाः क्रियन्ते न तत्त्वतो- ऽन्यत्रापि निःक्षेपादौ यत्र छद्म जानीयात् वस्तुतो निक्षेपादि न कृतं तत् सर्व्वं निवर्त्त- येत् ।” इति तट्टीकायां कुल्लूकभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगदान¦ न॰ योगेन छलेन उपधिना वा दानम्।
“योग-दानप्रतिग्रहम्” इति स्मृत्युक्ते सोपधिके दाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगदान¦ n. (-नं)
1. A fraudulent gift.
2. Communicating the Yo4ga doc- trine. E. योग, दान gift.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगदान/ योग--दान n. gift of the -YYoga , communicating the -YYoga doctrine W.

योगदान/ योग--दान n. a fraudulent gift

"https://sa.wiktionary.org/w/index.php?title=योगदान&oldid=503686" इत्यस्माद् प्रतिप्राप्तम्