योगनिद्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगनिद्रा, स्त्री, (योगश्चित्तवृत्तिनिरोधलक्षणः समाधिस्तद्रूपा निद्रा ।) दुर्गा । यथा, -- “या निम्नान्तःस्थलाधस्था जगदण्डकपालतः । विभज्य पुरुषं याति योगनिद्रेति सोच्यते ॥” इति कालिकापुराणे ६ अध्यायः ॥ (अपि च मार्कण्डेये देवीमाहात्म्ये । ८१ । ४९ । “योगनिद्रां यदा विष्णुर्ज्जगत्येकार्णवीकृते । आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥” योगेन सन्नहनोपायादिना साध्या निद्रा । वीराणां निद्रा । यथा, कामन्दकीयनीति- सारे । १५ । ४४ । “मार्गे च दुर्गे विनिविष्टसैन्यो विधाय रक्षां विधिवद्विधिज्ञः । सन्नद्धपार्श्वस्थितिवीरयोधः सेवेत साध्वीं सुखयोगनिद्राम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगनिद्रा¦ स्त्री योगरूपा निद्रा। प्रलये परमेश्वरस्य सर्व-जीवसंहारेच्छया योगरूपे

१ व्यापारे
“योगनिद्रामुपेयुषः” देवीमा॰

२ तदधिष्ठात्र्यां दुर्गायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगनिद्रा¦ f. (-द्रा)
1. The sleep of VISHN4U during the deluge.
2. A state of half contemplation and half sleep.
3. A goddess, a form of DURGA4 or VISHN4U'S sleep personified. E. योग mystery, निद्रा sleep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगनिद्रा/ योग--निद्रा f. " meditation-sleep " , a state of half -medmeditation half sleep (which admits of the full exercise of the mental powers ; it is peculiar to devotees) , light sleep , ( esp. ) the sleep of विष्णुat the end of a युग, -V विष्णु's Sleep personified as a goddess and said to be a form of दुर्गाMBh. Ragh. etc.

योगनिद्रा/ योग--निद्रा f. ( accord. to others) the great sleep of ब्रह्माduring the period between the annihilation and reproduction of the universe MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of विष्णु on the waters: His primordial form; फलकम्:F1: भा. I. 3. 2-5.फलकम्:/F his sleep at प्रयागा; फलकम्:F2: M. २२. 9.फलकम्:/F left it for churning the ocean. फलकम्:F3: Ib. १५०. २१२; २४९. ४५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=योगनिद्रा&oldid=435885" इत्यस्माद् प्रतिप्राप्तम्