योगमाया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगमाया, स्त्री, (योग एव माया ।) भगवती । सा च विष्णुमाया । यथा, -- “ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनिनन्दजायया ॥” इति श्रीभागवते १० स्कन्धे ३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगमाया¦ स्त्री योग एव माया। भगवतो जगत्सर्जना-र्थायां शक्तौ
“योगमायामुपाश्रितः” इति भाग॰

१० स्क॰रासारम्भे तदधिष्ठात्र्यां

२ दुर्गायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगमाया¦ f. (-या)
1. The personified power of god in the creation of the world.
2. DURGA
4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगमाया/ योग--माया f. magic Katha1s.

योगमाया/ योग--माया f. the मायाor magical power of abstract meditation BhP.

योगमाया/ योग--माया f. the power of God in the creation of the world personified as a deity

योगमाया/ योग--माया f. N. of दुर्गाA.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Ordered by Hari to transfer the धाम of His in the womb of देवकी to that of रोहिणी; she was to take birth as the daughter of यशोदा and Nanda, at the same time he became कृष्ण. She would be worshipped by all as दुर्गा, भद्रकाली, अम्बिका. She did as was commanded. Born of यशोदा: taken to prison by Vasudeva leaving देवकी's babe at यशोदा's bed. Dashed against a rock by Kamsa, she predicted that soon a baby born already would kill him (See विष्णुमाया). भा. X. 2. 6-१५; 3. ४५[1]-५३; 4. 7-१३, २९.

"https://sa.wiktionary.org/w/index.php?title=योगमाया&oldid=435887" इत्यस्माद् प्रतिप्राप्तम्