योगयात्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगयात्रा/ योग--यात्रा f. the road or way to union with the Supreme Spirit , the way of profound meditation Bhartr2.

योगयात्रा/ योग--यात्रा f. N. of an astrological wk. by वराह-मिहिर

योगयात्रा/ योग--यात्रा f. of another wk.

"https://sa.wiktionary.org/w/index.php?title=योगयात्रा&oldid=385637" इत्यस्माद् प्रतिप्राप्तम्