योगविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगविद्¦ m. (-वित्)
1. A follower of the Yo4ga doctrines.
2. A practiser of devotional exercises.
3. A magician.
4. A compounder of medi- cines. E. योग and विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगविद्/ योग--विद् mfn. knowing the right means or proper method , knowing what is fit or suitable Hariv. R. etc.

योगविद्/ योग--विद् mfn. conversant with the योगMBh. BhP. etc.

योगविद्/ योग--विद् m. N. of शिवS3ivag.

योगविद्/ योग--विद् m. a follower of the -YYoga doctrines

योगविद्/ योग--विद् m. a practiser of abstract meditation

योगविद्/ योग--विद् m. a magician

योगविद्/ योग--विद् m. a compounder of medicines W.

"https://sa.wiktionary.org/w/index.php?title=योगविद्&oldid=385837" इत्यस्माद् प्रतिप्राप्तम्