योगस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगस् [yōgas], n.

Meditation, religious abstraction.

The half of a lunar month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगस् n. meditation , religious abstraction Un2. iv , 215 Sch.

योगस् n. the half of a lunar month ib.

"https://sa.wiktionary.org/w/index.php?title=योगस्&oldid=386030" इत्यस्माद् प्रतिप्राप्तम्