योगाचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगाचार¦ पु॰ बौद्धभेदे तन्मतञ्च बुद्धशब्दे

४५

८१ पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगाचार¦ m. (-रः)
1. The observance of Yo4ga.
2. A follower of that Bu- ddhist sect which maintains the external existence of intelligence alone.

"https://sa.wiktionary.org/w/index.php?title=योगाचार&oldid=386067" इत्यस्माद् प्रतिप्राप्तम्