योगी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगी, [न्] पुं, (योगः अस्त्यस्येति । योग + इनिः । यद्बा, युज समाधौ । युजिर् योगे वा + “संपृचानुरुधोत ।” ३ । २ । १४२ । इति घिनुण् ।) आजादिमांसदधितक्रकुलत्थकोल- पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=योगी&oldid=160177" इत्यस्माद् प्रतिप्राप्तम्