योगेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगेश्वरः, पुं, (योगानां ईश्वरः ।) श्रीकृष्णः । यथा, -- “ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म्मवर्म्मणि । स्वां काष्ठामधुनोपेते धर्म्मः कं शरणं गतः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ (शिवः । यथा, महाभारते । १३ । १४ । ३२३ । “नमस्ते भगवन् देव ! नमस्ते भक्तवत्सल ! । योगेश्वर ! नमस्तेऽस्तु नमस्ते विश्वसम्भव ! ॥” देवहोत्रतनयः । यथा, भागवते । ८ । १३ । ३२ । “देवहोत्रस्य तनय उपहर्त्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगेश्वर¦ पु॰

६ त॰।

१ श्रीकृष्णे
“योगेश्वरं! ततो मे त्वंदर्शयात्मानव्ययम्” गीता।

२ दुर्गायां च

३ बन्ध्याकर्कोट्यांस्त्री भावप्र॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगेश्वर¦ m. (-रः)
1. A principal sage or ascetic.
2. A magician, one who has superhuman faculties.
3. A deity, the object of devout con- templation. E. योग and ईश्वर lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगेश्वर/ योगे m. a master in magical art (said of a वेताल) Katha1s.

योगेश्वर/ योगे m. a master or adept in the योगMBh. Hariv. Pan5cat. etc.

योगेश्वर/ योगे m. a deity , the object of devout contemplation W.

योगेश्वर/ योगे m. N. of कृष्णMW.

योगेश्वर/ योगे m. of याज्ञवल्क्यCat.

योगेश्वर/ योगे m. of a son of देव-होत्रBhP.

योगेश्वर/ योगे m. of a ब्रह्म-राक्षसKatha1s.

योगेश्वर/ योगे m. of various authors and learned men Cat. etc.

योगेश्वर/ योगे m. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a manifestation of Hari in the epoch of XIII Manu: a friend of Indra Divaspati. भा. VIII. १३. ३२.

"https://sa.wiktionary.org/w/index.php?title=योगेश्वर&oldid=435901" इत्यस्माद् प्रतिप्राप्तम्