योजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजक [yōjaka], a. [युज्-ण्वुल्]

One who yokes or harnesses.

Joining, uniting, providing &c.

A joiner, arranger, contriver; योजकस्तत्र दुर्लभः. Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजक m. a yoker , harnesser MBh. BhP.

योजक m. a user , employer Ka1v.

योजक m. an arranger , preparer , contriver , effecter(See. युद्ध-य्)

योजक m. N. of अग्नि(as the nuptial fire) Gr2ihya1s.

"https://sa.wiktionary.org/w/index.php?title=योजक&oldid=386489" इत्यस्माद् प्रतिप्राप्तम्