योजनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजनीय¦ mfn. (-यः-या-यं)
1. To be joined.
2. To be added. E. युज् to join, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजनीय [yōjanīya], a.

To be joined or united.

To be added.

Useful, serviceable.

To be appointed, commissioned.

To be grammatically corrected or arranged.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजनीय mfn. to be joined or united with( instr. ; with कर्मणा, to be set at work Ka1m. ; with मृषा-दोषैः, to accuse falsely Ba1lar. )

योजनीय mfn. to be used or employed Ka1v.

योजनीय mfn. to be grammatically corrected or arranged MaitrUp. Sch.

योजनीय n. it is to be connected with or thought of in connection with( instr. ) Sa1y.

"https://sa.wiktionary.org/w/index.php?title=योजनीय&oldid=386544" इत्यस्माद् प्रतिप्राप्तम्