योजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजितम्, त्रि, कारितयोजनम् । ञ्यन्तयुजधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भाग- वते । ४ । २१ । २२ । “अहं दण्डधरो राजा प्रजानामिह योजितः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजित¦ mfn. (-तः-ता-तं) Mixed, joined. E. युज् to join, aff. क्त; more usually युक्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजित [yōjita], p. p.

Yoked, harnessed.

Used, employed.

Joined, connected.

Supplied, furnished.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योजित mfn. yoked , harnessed BhP.

योजित mfn. used , employed , applied , performed MBh.

योजित mfn. undertaken , begun Ya1jn5.

योजित mfn. appointed to , charged with( loc. ) BhP.

योजित mfn. tied or fastened to , put or placed in( loc. ) ib.

योजित mfn. joined , connected , put together , arranged , composed MBh. R.

योजित mfn. supplied or furnished with( instr. or comp. ) VarBr2S. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=योजित&oldid=503689" इत्यस्माद् प्रतिप्राप्तम्