योद्धव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धव्य¦ mfn. (-व्यः-व्या-व्यं) To be fought, what must or ought to be fought. E. युध् to fight, ण्यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धव्य mfn. to be fought or contended with or overcome in battle ( n. impers. ) MBh. R. etc.

योद्धव्य योद्धृSee. p. 855 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=योद्धव्य&oldid=386612" इत्यस्माद् प्रतिप्राप्तम्