योद्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धा, [ऋ] पुं, (युध्यतीति । युध् + तृच् ।) युद्ध- कर्त्ता । तत्पर्य्यायः । भटः २ योधः ३ । इत्य- मरः । २ । ८ । ६१ ॥ (यथा, हरिवंशे भविष्य- पर्व्वणि । २ । १८ । “वाधिष्यते पुरीं योद्धा छिद्रं यदि लभेत सः ॥”)

"https://sa.wiktionary.org/w/index.php?title=योद्धा&oldid=503690" इत्यस्माद् प्रतिप्राप्तम्