योद्धृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धा, [ऋ] पुं, (युध्यतीति । युध् + तृच् ।) युद्ध- कर्त्ता । तत्पर्य्यायः । भटः २ योधः ३ । इत्य- मरः । २ । ८ । ६१ ॥ (यथा, हरिवंशे भविष्य- पर्व्वणि । २ । १८ । “वाधिष्यते पुरीं योद्धा छिद्रं यदि लभेत सः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धृ पुं।

योद्धा

समानार्थक:भट,योध,योद्धृ

2।8।61।1।3

भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥

अवयव : चोलकादिसन्नाहः,दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः,शिरस्त्राणः,सन्नाहः,परिहितकवचः,ज्याघातवारणः

स्वामी : राजा

सम्बन्धि2 : सहायकः

वृत्ति : युद्धम्

 : रथारूढयोद्धा, सेनारक्षकः, सेनायां_समवेतः, सहस्रभटनेता, सेनानियन्तः, सैन्याधिपतिः, परिहितकवचः, धृतकवचः, आयुधजीविः, सम्यक्कृतशराभ्यासः, लक्ष्यश्चुतसायकः, धनुर्धरः, बाणधारिः, शक्त्यायुधधारिः, यष्टिहेतिकः, पर्श्वधहेतिकः, खड्गधारिः, प्रासायुधिः, कुन्तायुधिः, फलकधारकः, ध्वजधारिः, सहायकः, अग्रेसरः, शनैर्गमनशीलः, अतिवेगगमनशीलः, जङ्घाजीविः, त्वरितवन्मात्रः, जेतुं_शक्यः, जेतुं_योग्यः, जेता, ससामर्थ्यम्_शत्रूणां_सम्मुखं_गतः, बलातिशयवान्, विपुलोरः, यथेष्टं_गमनशिलः, अतिगमनशीलः, शूरः, जयशीलः, युद्धकुशलः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धृ¦ पु॰ युध--तृच्। युद्धकर्त्तरि अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धृ¦ m. (-द्धा) A warrior, a combatant. E. युध् to fight, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धृ [yōddhṛ], m. A fighter, soldier.

योद्धृ [yōddhṛ], m. [युध्-तृच्] A warrior, combatant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योद्धृ m. a fighter , warrior , soldier MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=योद्धृ&oldid=386620" इत्यस्माद् प्रतिप्राप्तम्