योध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधः, पुं, (युध्यतीति । युध् + अच् ।) योद्धा । इत्यमरः । २ । ८ । ६१ ॥ (यथा, कथासरित् सागरे । १२ । २२ । “सङ्केतमिलितैश्चान्यैर्योधास्तैः सैनिकैः सह । नित्युर्वत्सेश्वरं चण्डमहासेनान्तिकञ्च तत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योध पुं।

योद्धा

समानार्थक:भट,योध,योद्धृ

2।8।61।1।2

भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥

अवयव : चोलकादिसन्नाहः,दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः,शिरस्त्राणः,सन्नाहः,परिहितकवचः,ज्याघातवारणः

स्वामी : राजा

सम्बन्धि2 : सहायकः

वृत्ति : युद्धम्

 : रथारूढयोद्धा, सेनारक्षकः, सेनायां_समवेतः, सहस्रभटनेता, सेनानियन्तः, सैन्याधिपतिः, परिहितकवचः, धृतकवचः, आयुधजीविः, सम्यक्कृतशराभ्यासः, लक्ष्यश्चुतसायकः, धनुर्धरः, बाणधारिः, शक्त्यायुधधारिः, यष्टिहेतिकः, पर्श्वधहेतिकः, खड्गधारिः, प्रासायुधिः, कुन्तायुधिः, फलकधारकः, ध्वजधारिः, सहायकः, अग्रेसरः, शनैर्गमनशीलः, अतिवेगगमनशीलः, जङ्घाजीविः, त्वरितवन्मात्रः, जेतुं_शक्यः, जेतुं_योग्यः, जेता, ससामर्थ्यम्_शत्रूणां_सम्मुखं_गतः, बलातिशयवान्, विपुलोरः, यथेष्टं_गमनशिलः, अतिगमनशीलः, शूरः, जयशीलः, युद्धकुशलः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योध¦ पु॰ युध--अच्।

१ युद्धकारके अमरः। भावे घञ्।

२ युद्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योध¦ m. (-धः) A warrior, a soldier, a combatant. E. युध् to fight, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योधः [yōdhḥ], [युध्-अच्]

A warrior, soldier, combatant; सहा- स्मदीयैरपि योधमुख्यैः Mb.; वसन्तयोधः समुपागतः प्रिये Ṛs.6.1; Bg.11.26.

War, battle. -Comp. -आगरः, -रम् a soldier's dwelling, a barrack. -धर्मः the law of soldiers, a military law; योधधर्मः सनातनः Ms.7.98. -मुख्यः a chief warrior, leader. -संरावः mutual defiance of combatants, a challenge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योध See. p. 858 , col. 2.

योध m. ( accord. to Gan2ar. ii , 26 , also n. )a fighter , warrior , soldier RV. etc. etc. (with वृषः, a bull trained or fit for war VarBr2S. )

योध m. battle , war(See. दुर्-and मिथो-य्)

योध m. a kind of metre Col.

योध m. pl. the third astrological mansion , VarYogay.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yodha in the Rigveda[१] means ‘fighter,’ ‘warrior,’ ‘soldier.’

  1. i. 143, 5;
    iii. 39, 4;
    vi. 25, 5;
    x. 78, 3.
"https://sa.wiktionary.org/w/index.php?title=योध&oldid=474359" इत्यस्माद् प्रतिप्राप्तम्