यौगिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौगिकः, त्रि, (योगाय प्रभवतीति । योग + “योगाद्यच्च ।” ५ । १ । १२९ । इति ठञ् ।) प्रकृतिप्रत्यययोगलभ्यार्थवाचकः । यथा । योगाय प्रभवति । इति योग्यः यौगिकः । इति सिद्धान्त- कौमुदी ॥ “योगरूढाश्च रूढाश्च यौगिका- श्चेति ते त्रिधा । आदितेयादिशब्दा यौगिकाः अदितेरपत्यानीति ढक्प्रत्ययेन केवलं योगार्थ एव ।” इत्यलङ्कारकौस्तुभे २ किरणः ॥ * ॥ (“यौगिकं नाम लक्षयति विभजते च । ‘योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम् । समासस्तद्धिताक्तञ्च कृदन्तञ्चेति तत्त्रिधा ॥’ यन्नाम स्वान्तर्न्निविष्टशब्दानां योगलभ्यस्यैव यादृशार्थस्यान्वयबोधं प्रतिहेतुस्तन्नाम तादृ- शार्थे यौगिकम् । योगरूढन्तु कृष्णसर्पादिपदं योगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु तन्मात्रस्य । तच्च यौगिकं त्रिविधं समास- स्तद्धिताक्तं कृदन्तञ्चेति । द्वन्द्बोऽपि समासः स्वघ- टकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिरा- द्यर्थस्यान्वयकोधकतया यौगिक एव । सर्व्वञ्चेदं रूढान्यत्वेन विशेषणीयं नातः कृष्णसर्पादौ वासुदेवादौ पङ्कजादौ च योगरूढेऽतिप्रसङ्गः । ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्व- वाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु अगुरुः । तत्पर्य्यायो यथा, -- “अयोगुरुः समुद्दिष्टो यौगिको लोहनामभिः ॥” इति गारुडे २०५ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौगिक¦ त्रि॰ योगात् प्रकृतिप्रत्ययार्थसम्बन्धात् आगतः ठक्। प्रकृतिप्रत्ययलभ्यार्थवाचके शब्दे यथा पाचकादिशब्दःपाककर्तृबाचकः। बोगाय प्रभवति ठक्।

२ बोगबोम्ये

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौगिक¦ mfn. (-कः-की-कं)
1. Customary, usual, common.
2. Relating to the Yo4ga, &c.
3. Proper, regular, (as the sense of words, depen- ing upon their derivation or construction.) E. योग and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौगिक [yaugika], a. (-की f.) [योग ठक्]

Useful, serviceable, proper.

Usual.

Derivative, etymological, agreeing with the derivation of the word (opp. रूढ or 'conventional').

Remedial.

Relating to or derived from Yoga. -Comp. -रूढ a. etymological and conventional; as उद्भिद्. यौट्(-ड्) 1 P. (यौट ठक्) To join together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौगिक mf( ई)n. (fr. योग; See. Pa1n2. 5-1 , 102 )useful , applicable( अ-य्) Ka1m.

यौगिक mf( ई)n. belonging to a remedy , remedial Sus3r.

यौगिक mf( ई)n. connected with or suiting the derivation , having an etymological meaning( यौगिकी संज्ञाf. a word retaining that signification which belongs to it according to its etymology) Prata1p. Sarvad.

यौगिक mf( ई)n. relating to or derived from the योगPan5car.

"https://sa.wiktionary.org/w/index.php?title=यौगिक&oldid=387059" इत्यस्माद् प्रतिप्राप्तम्