यौतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौतकम्, क्ली, (युतकयोर्बधूवरयोरिदम् । युतक + अण् । युतकमेवेति । स्वार्थे अण् वा ।) यौतु- कम् । इति हलायुधरायमुकुटौ । २ । ८ । २८ ॥ (यथा, मनुः । ९ । १३१ । “मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः ॥” अस्य विशेषविवरणन्तु यौतुकशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौतक¦ न॰ युते विवाहकालेऽधिगतम् वुण्। विवाहकाले लब्धेधने हला॰। इति दायभागानुसारिणः। वीरमि॰ तु
“यु मिश्रणे इति धात्वनुसारात् विवाहकाले एकासनोप-विष्टयोर्बधूवरयोर्यद् बन्धुभिर्दीयते तत्युतयोरिदं यौतक-मिति व्युत्पत्त्या यौतकमित्युच्यते” इत्युक्तम् अत एवनिघण्टौ युतयोर्यौतकमित्युक्तम्। अन्ये तु विवाहेस्त्रीपुंसावेकशरोरतया मिश्रितौ भवत इति
“अस्थिभि-रस्थीनि मांसैर्मांसानि” इत्यादिश्रुत्या तथोक्तेः विवाहेनयुतयोरिदम्” इत्याहुः। वस्तुतः विवाहकालोत्तर-मेकासनोप्रविष्टयोरेव दत्तं धनं यौतकं लोकप्रसिद्धंवीरमि॰ उक्तं साधीयः।
“मातुश्च यौतकं यत् स्यात्कुमारी भाग एव सः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौतक¦ n. (-कं) A nuptial gift, presents made to a bride, at her marri- age, by her father or friends; some consider it also implying a gift to the bridegroom. E. युतक the same, pleonastic aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौतक [yautaka], a. (-की f.) [युते विवाहकाले अधिगतं वुण्] Forming the rightful or exclusive property of any one, rightfully belonging to any one; विभागभावना ज्ञेया ग्रह- क्षेत्रैश्च यौतकैः Y.2.149.

कम् Private property in general; मातुश्च यौतकं यत् स्यात् कुमारीभाग एव सः Mb.13.45.12.

A woman's dowry, a woman's private property (given to her at marriage); मातुस्तु यौतकं यत् स्यात् कुमारीमभाग एव सः Ms.9.131, यु मिश्रणे इति धात्वनुसाराद् विवाहकाले एकासनोप- विष्टयोर्वधूवरयोर्यद् बन्धुभिर्दीयते तत् युतयोरिदं यौतकमिति व्युत्पत्त्या यौतकमित्युच्यते । Vīramitrodaya; also यौतुक in this sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौतक mf( ई)n. (fr. 1. युतक)rightfully or exclusively belonging to any one , being the property of any one MBh.

यौतक n. a present Bhojapr.

यौतक n. private property , ( esp. ) property given at marriage , a woman's dowry , presents made to a bride at her marriage by her father and friends( accord. to some also " a gift to the bridegroom ") Ya1jn5. MBh. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=यौतक&oldid=387089" इत्यस्माद् प्रतिप्राप्तम्