यौन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौनम्, क्ली, (योनेरिदमिति । योनि + अण् ।) योनिसम्बन्धाधीनपापम् । यथा । बौधायनः । “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनात् सद्यो हि शयना- शनात् ॥” सुमन्तुः । यश्चैतैर्यौनमौखश्रौवादीनां सम्बन्धा- नामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव प्रायश्चित्तं विदध्यादिति । इयात् कुर्य्यात् । एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज- नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते । इति प्रायश्चित्तविवेकः ॥ (उत्पत्तिकारणम् । यथा, महाभारते । १३ । १०२ । २५ । “यत्राग्नियौनाश्च वसन्ति लोका अब्योनयः पर्व्वतयोनयश्च ॥” उत्तरापथजातजातिविशेषे, पुं । यथा, महा- भारते । १२ । २०७ । ४३ । “उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि । यौनकाम्भोजगान्धराः किराता वर्व्वरैः सह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन¦ त्रि॰ योनितः योनिसम्बन्धात् आगतम् अण्।

१ योनितःप्राप्ते। योनेरयमण।

२ वैवाहिकसम्बन्धे पु॰। [Page4783-b+ 32] प्रा॰ वि॰ बौधायनः
“संवत्सरेण पतति पतितेनसहाचरन्। याजनाध्यापनाद् यौनात् सद्यो हिशयनाशनात्”। सुमन्तुः
“यश्चैतेर्यौनमौखस्रौव्यादीनांसम्बन्धानामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेवप्रायश्चित्तं विदध्यादिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन¦ mfn. (-नः-ना-नं)
1. Relating to the womb or place of origin, uterine:
2. Connected by female alliance, marriage, &c. E. योनि and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन [yauna], a. (-नी f.) [योनितः योनिसंबन्धात् आगतम् अण्]

Uterine.

Resulting form marriage, matrimonial; नैतैः ... ब्राह्मान् यौनांश्च संबन्धानाचरेद् ब्राह्मणः सह Ms.2.4.

नम् Marriage, matrimonial alliance; Ms.11.18.

The origin (योनि); यत्राग्नियौनाश्च वसन्ति लोकाः Mb.13.12.25.

The ceremony on conception. -Comp. -अनुबन्धः blood-relationship; यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम् Kau. A.2.1. -संबन्धः relationship by marriage, affinity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौन mf( ई)n. (fr. योनि)relating to the womb or place of birth , uterine W.

यौन mf( ई)n. relating to or resulting from or connected by marriage Mn. MBh. etc.

यौन n. matrimonial connection , conjugal alliance , relationship by marriage ib.

यौन n. the ceremony on conception(= गर्भा-धान) L.

यौन n. matrimonial duties Gobh. Sch.

यौन n. ( ifc. )produced from( e.g. अग्निय्) MBh.

यौन m. pl. N. of a people (prob. = यवन) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yauna  : m. (pl.): Name of a people.


A. Location: They, along with Kāmbojas, Gāndhāras and others belonged to the Uttarāpatha (uttarāpathajanmānaḥ) 12. 200. 40.


B. Description: Sinful (pāpakṛt); they roamed over the earth living like dogs, crows, balas and vultures; they did not exist in the Kṛta age but were to be found since the Tretā age; they did not believe in Bhūtapati being the superintendent of the people (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/ niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//; yaunakāmbojagāndhārāḥ…//) 12. 200. 38, 40; (for other citations see Uttarāpatha); according to Bhīṣma all this information was declared by Nārada (devadevarṣir ācaṣṭa nāradaḥ) 12. 200. 44.


_______________________________
*1st word in left half of page p852_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yauna  : m. (pl.): Name of a people.


A. Location: They, along with Kāmbojas, Gāndhāras and others belonged to the Uttarāpatha (uttarāpathajanmānaḥ) 12. 200. 40.


B. Description: Sinful (pāpakṛt); they roamed over the earth living like dogs, crows, balas and vultures; they did not exist in the Kṛta age but were to be found since the Tretā age; they did not believe in Bhūtapati being the superintendent of the people (eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ/ niradhyakṣāṁs tu kaunteya kīrtayiṣyāmi tān api//; yaunakāmbojagāndhārāḥ…//) 12. 200. 38, 40; (for other citations see Uttarāpatha); according to Bhīṣma all this information was declared by Nārada (devadevarṣir ācaṣṭa nāradaḥ) 12. 200. 44.


_______________________________
*1st word in left half of page p852_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यौन&oldid=446289" इत्यस्माद् प्रतिप्राप्तम्