यौवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवनम्, क्ली, (युवन् + “हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० । इति अण् ।) यूनो भावः । तत्पर्य्यायः । तारु ण्यम् २ । इत्यमरः ॥ वयः ३ इति जटाधरः ॥ तत्तु षोडशवर्षमारभ्य सप्तति-। वर्षपर्य्यन्तम । यथा, -- “आषोडशाद्भवेद्वालस्तरुणस्तत उच्यते । बृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः ॥ नवयौवनलक्षणं यथा, -- “दरोद्भिन्नस्तनं किञ्चित् चलाक्षं मेदुरस्मितम् । मनागभिस्फूरद्भावं नव्यं यौवनमुच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ (“गर्भेश्वरत्वम् अभिनवयौवनत्वमप्रतिरूपत्वम- मानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा । सर्व्वाविनयानामेकैकमप्येषामायतनम् । किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजल- प्रक्षालननिर्म्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समु- द्भूतरजोभ्रान्तिरदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सततमतिदुरन्तेयमुपभोगमृगतृष्णिका । नव- यौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्या- पतन्ति मनसः । नाशयति च दिङ्मोह इवो- न्मार्गप्रवर्त्तकः पुरुषमत्यासङ्गो विषयेषु ।” इति कादम्बर्य्यां चन्द्रापीडं प्रतिशुकनाशोपदेशः ॥) नवयौवनकारकमौषधं यथा, -- “अश्वगन्धानागबलागुडमांसनिषेविणाम् । रूपं भवेद्यथा तद्वत् नवयौवनचारिणाम् ॥” इति गारुडे १८९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवन नपुं।

तारुण्यम्

समानार्थक:तारुण्य,यौवन

2।6।40।1।5

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : युवा

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवन¦ न॰ यूनो भावः अण।

१ तारुण्ये
“आ षोडशाद्भवेद् बालस्तरुणस्तत उच्यते। वृद्धः स्यात् सप्तते-रूर्ध्वम्” इत्युक्ते

२ अवस्थाभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवन¦ n. (-नं)
1. Youth, manhood, prime of life, puberty.
2. An assem- blage of young women. E. युवन् young, अण् aff.; with कन् यौवनक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवन [yauvana], a. (-नी f.) [यूनो भावः अण्] Young, juvenile.

नम् Youth; (fig. also), youthfulness, prime or bloom of youth, puberty; मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता V.2.7; यौवने$भ्यस्तविद्यानाम् R.1.8;6.5; दिन- यौवनोत्थान् 13.2.

Any youthful or juvenile act.

A number of young persons, especially women.-Comp. -अन्त a. ending in youth, being a prolonged youth; यौवनान्तं वयो यस्मिन् नान्तकः कुसुमायुधात् Ku.6.44.-अवस्था, -दशा youthfulness, puberty. -आरम्भः prime of youth, budding youth; Māl.3. -आरूढ a. one who has arrived at adolescence or puberty.

उद्भेदः ardour of youthful passions.

sexual love.

N. of Cupid. -कण्टकः, -कम्, -पिडका an erruption or pimples on the face indicative of youth.

दर्पः youthful pride.

indiscretion natural to youth. -दशा the period of youth. -प्रान्तः the verge of youth.

लक्षणम् a sign of youth.

charm, loveliness.

the female breast. -श्री the beauty of youthfulness. -स्थ a.

youthful.

marriageable.

fresh; यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः Rām.2.91.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यौवन n. (fr. युवन्)youth , youthfulness , adolescence , puberty , manhood (also pl. = juvenile deeds or indiscretions ; ifc. f( आ). ) AV. etc.

यौवन n. a number of young people ( esp. of young women) Pa1n2. 4-2 , 38

यौवन n. N. of the third stage in the शाक्तmysteries Cat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yauvana, ‘youth,’ is found in the Atharvaveda (xviii. 4, 50), where it is opposed to ‘old age.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=यौवन&oldid=474361" इत्यस्माद् प्रतिप्राप्तम्