रक्तकन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्दः, पुं, (रक्तः रक्तवर्णः कन्दोऽस्य ।) विद्रुमः । इति हेमचन्द्रः । ४ । १३२ ॥ राजपलाण्हुः । रक्तालुः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्द¦ पु॰ रक्तवर्णः कन्दोऽस्य।

१ विद्रुमे प्रवाले हेमच॰

२ रक्तालौ

३ रक्तपलाण्डौ च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्द¦ m. (-न्दः)
1. Coral.
2. A sort of onion.
3. A kind of yam, (Dios- corea purpurea.) E. रक्त red, and कन्द a root.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्द/ रक्त--कन्द m. coral L.

रक्तकन्द/ रक्त--कन्द m. Dioscorea Purpurea L.

रक्तकन्द/ रक्त--कन्द m. a kind of bulbous plant(= राजपलाण्डु) L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकन्द&oldid=387468" इत्यस्माद् प्रतिप्राप्तम्