रक्तघ्नः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तघ्नः, पुं, (रक्तं हन्तीति । हन् + “अमनुष्य- कर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।) रोहितकवृक्षः । इति जटाधरः ॥ (रहितक- शब्देऽस्य विशेषो ज्ञेयः ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तघ्नः&oldid=160321" इत्यस्माद् प्रतिप्राप्तम्