रक्तपिण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपिण्डम्, क्ली, (रक्तं रक्तवर्णं पिण्डमिव ।) जवापुष्पम् । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपिण्ड¦ m. (-ण्डः)
1. The China-rose, (Hibiscus, rosa sinensis.) “जवाफुल्”।
2. A climbing plant, (Ventilago madraspatana.)
3. A spontaneous discharge of blood from the nose and mouth.
4. A red pimple or boil. E. रक्त red, and पिण्ड lump.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपिण्ड/ रक्त--पिण्ड m. Hibiscus Rosa Sinensis L.

रक्तपिण्ड/ रक्त--पिण्ड n. its flower L. ( W. also " discharge of blood from the nose and mouth ; a red pimple ; the plant Ventilago Madraspatana ").

"https://sa.wiktionary.org/w/index.php?title=रक्तपिण्ड&oldid=503699" इत्यस्माद् प्रतिप्राप्तम्