रक्तपुष्पी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पी, स्त्री, (रक्तं पुष्पं अस्याः । ङीष् ।) पाटलीवृक्षः । इति जटाधरः ॥ जवा । आवर्त्त- कीलता । नागदमनी । करुणीवृक्षः । उष्ट्र- काण्डी । इति राजनिर्घण्टः ॥ (धातकी । तत्पर्य्यायो यथा, -- “धातकी रक्तपुष्पी स्यात् कुञ्जरा मध्यवासिनी ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पी¦ स्त्री रक्तानि पुष्पाण्यस्याः ङीप्।

१ पाटलिवृक्षे(पारुल)

२ जवायाम्

३ आवर्त्तकीलतायाम्

४ नागदम-न्याम्

५ करुणीवृक्षे

६ उष्ट्रकाण्ड्यां च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पी/ रक्त--पुष्पी f. (only L. )Grislea Tomentosa

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्पी&oldid=387956" इत्यस्माद् प्रतिप्राप्तम्