रक्तफेनज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफेनजः, पुं, (रक्तफेनात् जायते इति । जन् + डः ।) वामपार्श्वस्थक्लोम । तत्पर्य्यायः । पुस्फुषः २ । इति हेमचन्द्रः । ३ । २६९ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफेनज¦ m. (-जः) A part of the body, apparently intending the lungs. “फुस्फुसे”। E. रक्त blood, फेन froth or phlegm, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफेनज/ रक्त--फेन-ज m. (prob.) the lungs L.

"https://sa.wiktionary.org/w/index.php?title=रक्तफेनज&oldid=388014" इत्यस्माद् प्रतिप्राप्तम्