रक्तवर्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्गः पुं, (रक्तानां लोहितवर्णानां वर्गः समूहोऽत्र ।) दाडिमः । किंशुकम् । लाक्षा । बन्धूकम् । निशाद्बयम् । कुसुम्भपुष्पम् । मञ्जिष्ठा । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्गः&oldid=160430" इत्यस्माद् प्रतिप्राप्तम्