सामग्री पर जाएँ

रक्ताक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ताक्षः, पुं, (रक्ते लोहिते अक्षिणी अस्य । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।) महिषः । पारावतः । चकोरः । क्रूरः । इति मेदिनी । षे, ४४ ॥ सारसः । इति राजनिर्घण्टः ॥ (अब्दविशेषः । यथा, बृहत्- संहितायाम् । ८ । ५१ । “रक्ताक्षमब्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च ॥”) रक्तवर्णचक्षुर्युक्ते, त्रि । (यथा, रामायणे । २ । ८८ । १९ । “कथमिन्द्रीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी न दुःखार्हो शयितो भुवि राघवः ॥” अयन्तु सदा लक्ष्मीयुक्तो भवेत् । यथा, ज्योतिः- सागरे । “न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । न दीर्घबाहुमैश्वर्य्यं न सौख्यं प्रहसन्मुखम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ताक्ष¦ पु॰ रक्ते अक्षिणी यस्य षच्समा॰।

१ पारावते

२ म-हिषे

३ चकोरे राजनि॰

४ रक्तनेत्रवति क्रूरे जने च त्रि॰

५ सारसे च मेदि॰। स्त्रियां जातौ सर्वत्र ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ताक्ष¦ mfn. (-क्षः-क्षी-क्ष) Red-eyed. m. (-क्षः)
1. A buffalo.
2. A pigeon.
3. The Greek partridge, (Perdix rufa.) “चकोरे।”
4. A tyrant, a savage, a barbarous or cruel man.
5. The Indian crane. E. रक्त red, अक्षि the eye, aff. ष |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ताक्ष/ रक्ता mf( ई)n. red-eyed , having red or blood-shot eyes R. BhP. (673666 -ताf. Dharmas3. )

रक्ताक्ष/ रक्ता mf( ई)n. fearful , dreadful L.

रक्ताक्ष/ रक्ता m. a buffalo L.

रक्ताक्ष/ रक्ता m. Perdix Rufa L.

रक्ताक्ष/ रक्ता m. a pigeon L.

रक्ताक्ष/ रक्ता m. the Indian crane L.

रक्ताक्ष/ रक्ता m. N. of a sorcerer Buddh.

रक्ताक्ष/ रक्ता m. N. of the minister of an owl-king Katha1s. Pan5cat.

रक्ताक्ष/ रक्ता n. N. of the fifty-eighth year in a Jupiter's cycle of sixty years VarBr2S. (also 673674 क्षिm. or 673674.1 क्षिन्m. Cat. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an attendant on शिव. Br. III. ४१. २६.

"https://sa.wiktionary.org/w/index.php?title=रक्ताक्ष&oldid=503703" इत्यस्माद् प्रतिप्राप्तम्