रक्ताक्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्ताक्षः, पुं, (रक्ते लोहिते अक्षिणी अस्य । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।) महिषः । पारावतः । चकोरः । क्रूरः । इति मेदिनी । षे, ४४ ॥ सारसः । इति राजनिर्घण्टः ॥ (अब्दविशेषः । यथा, बृहत्- संहितायाम् । ८ । ५१ । “रक्ताक्षमब्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च ॥”) रक्तवर्णचक्षुर्युक्ते, त्रि । (यथा, रामायणे । २ । ८८ । १९ । “कथमिन्द्रीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी न दुःखार्हो शयितो भुवि राघवः ॥” अयन्तु सदा लक्ष्मीयुक्तो भवेत् । यथा, ज्योतिः- सागरे । “न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । न दीर्घबाहुमैश्वर्य्यं न सौख्यं प्रहसन्मुखम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्ताक्ष¦ पु॰ रक्ते अक्षिणी यस्य षच्समा॰।
१ पारावते
२ म-हिषे
३ चकोरे राजनि॰
४ रक्तनेत्रवति क्रूरे जने च त्रि॰
५ सारसे च मेदि॰। स्त्रियां जातौ सर्वत्र ङीष्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्ताक्ष¦ mfn. (-क्षः-क्षी-क्ष) Red-eyed. m. (-क्षः)
1. A buffalo.
2. A pigeon.
3. The Greek partridge, (Perdix rufa.) “चकोरे।”
4. A tyrant, a savage, a barbarous or cruel man.
5. The Indian crane. E. रक्त red, अक्षि the eye, aff. ष |
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्ताक्ष/ रक्ता mf( ई)n. red-eyed , having red or blood-shot eyes R. BhP. (673666 -ताf. Dharmas3. )
रक्ताक्ष/ रक्ता mf( ई)n. fearful , dreadful L.
रक्ताक्ष/ रक्ता m. a buffalo L.
रक्ताक्ष/ रक्ता m. Perdix Rufa L.
रक्ताक्ष/ रक्ता m. a pigeon L.
रक्ताक्ष/ रक्ता m. the Indian crane L.
रक्ताक्ष/ रक्ता m. N. of a sorcerer Buddh.
रक्ताक्ष/ रक्ता m. N. of the minister of an owl-king Katha1s. Pan5cat.
रक्ताक्ष/ रक्ता n. N. of the fifty-eighth year in a Jupiter's cycle of sixty years VarBr2S. (also 673674 क्षिm. or 673674.1 क्षिन्m. Cat. )
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--an attendant on शिव. Br. III. ४१. २६.