रक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ति¦ f. (-क्तिः)
1. Affection, attachment.
2. Addiction to.
3. Charming- ness. E. रञ्ज् to be affected, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तिः [raktiḥ], [रञ्ज्-क्तिन्]

Pleasingness, loveliness, charmingness.

Attachment, affection, loyalty, devotion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ति f. (only L. )pleasingness , loveliness

रक्ति f. affection , attachment , devotion

रक्ति f. Abrus Precatorius(See. रक्तिका).

"https://sa.wiktionary.org/w/index.php?title=रक्ति&oldid=503704" इत्यस्माद् प्रतिप्राप्तम्