रक्तोत्पल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तोत्पलम्, क्ली, (रक्तं रक्तवर्णमुत्पलम् ।) रक्त- पद्मम् । तत्पर्य्यायः । रक्तसरोरुहम् २ कोक- नदम् ३ । इत्यमरः । १ । १० । ४२ ॥ (यथा, बृहत्संहितायाम् । २९ । ९ । “विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन । रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥” तथास्य गुणाः । “धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यत् रक्तोत्पलादिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तोत्पलः, पुं, (रक्तोत्पलमिव पुष्पमस्त्यस्य । अर्शआद्यच् ।) शाल्मलिवृक्षः । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तोत्पल नपुं।

रक्तकमलम्

समानार्थक:रक्तसरोरुह,रक्तोत्पल,कोकनद

1।10।42।1।1

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तोत्पल¦ न॰ कर्म॰। कोकनदे लोहितवर्णे पद्मे अमरः। रक्तोत्पलमिव पुष्पमस्त्यस्य अच्।

२ शाल्मलिवृक्षे (शि-मुन) पु॰ राजनि॰। रक्तमुत्पलमिव।

३ नैरिके न॰ हारा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तोत्पल¦ n. (-लं) The red lotus, (Nymphæa rubra.) E. रक्त red, उत्पल lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तोत्पल/ रक्तो m. Bombax Heptaphyllum L.

रक्तोत्पल/ रक्तो n. a red lotus VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=रक्तोत्पल&oldid=388619" इत्यस्माद् प्रतिप्राप्तम्