रक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष, ञि पालने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ञि, रक्षितोऽस्ति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष¦ पालने भ्वा॰ पर॰ सक॰ सेट्। रक्षति अरक्षीत् ररक्ष। ञीत् रक्षितो वर्त्तते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष¦ mf. (-क्षः-क्षा)
1. Preserving, protecting.
2. Lac. f. (-क्षा)
1. Ashes.
2. A tutelary deity. f. (-क्षिका-क्षी) A sort of bracelet, a twist of thread or tinsel, with a small packet containing a few carmina- tive seeds, bound round the wrist at particular periods, especially at the day of full-moon in Sra4vana. E. रक्ष् to preserve, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षः [rakṣḥ], [रक्षन्त्यस्मात् इत्यर्थे असुन् Uṇ.4.196]

A guard, protector.

Preserving, guarding, watching. -Comp. -पालः, -पालकः a guard, protector.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ष mf( ई)n. ( f( आ). See. p.860) guarding , watching , protecting , serving

रक्ष mf( ई)n. a watcher , keeper Suparn2. MBh. etc. (mostly ifc. ; See. क्षेत्र-, गो-, चक्र-र्etc. )

रक्ष in comp. for रक्षस्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वसिष्ठ and ऊर्जा. Br. II. ११. ४१. [page३-042+ २७]
(II)--the son of खश: A fearful figure of three heads, three hands and three feet: roamed in the night in search of prey of men and animals. Br. III. 7. ६१-77.
(III)--meaning पालन or protection from राक्षसस्. वा. ६९. १०१.
(IV)--resides in the sun's chariot during the month of शुची; फलकम्:F1:  Vi. II. १०. 7.फलकम्:/F फाल्गुन. फलकम्:F2:  Ib. II. १०. १८.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=रक्ष&oldid=435934" इत्यस्माद् प्रतिप्राप्तम्