सामग्री पर जाएँ

रक्षणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षणा [rakṣaṇā] णी [ṇī] रकः [rakḥ], (णी) रकः Morbid retention of urine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षणा f. guarding , protection S3ak. ( v.l. ) Pan5car.

"https://sa.wiktionary.org/w/index.php?title=रक्षणा&oldid=503706" इत्यस्माद् प्रतिप्राप्तम्