रक्षस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षः, [स्] क्ली, (रक्षत्यस्मादिति । रक्ष + “सर्व्वधातुऽभ्योसुन् ।” उणा० ४ । १८८ । इति असुन् ।) राक्षसः । इत्यमरः । १ । १ । ६२ ॥ तद्विशेषो यथा, -- “दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा दया न जायते यस्य स रक्ष इति मे मतिः ॥” इत्याग्नेये यमशर्म्मिलोपाख्याननामाध्यायः ॥ रक्षोघ्नौषधं यथा, -- मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । पत्रिका रोहिणी चैव रक्तमाला महौषधी । तथामलकवन्दारं या च चित्रपटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी तथैव च । केशिनी वृश्चिकाली च महानागा शतावरी ॥ तथा गरुडवेगा च स्थले कुमुदिनी तथा । स्थले चोत्पलिनी या च महाभूमिलता च या । उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव । विशेषान्मरकतान्यत्र कीटपक्ष्यविशेषतः ॥ जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः । रक्षोघ्नाञ्च यशस्याश्च कृत्या वेतालनाशनाः ॥” इति मात्स्ये १९२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।2।5

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस्¦ न॰ रक्ष्यते हविरस्मात् रक्ष--अपादानेऽसुन्। राक्षसे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस्¦ n. (-क्षः) Ra4kshas, an evil spirit, apparently distinguishable into three classes; one sort of Ra4kshas is of a domi-celestial nature and is ranked with the attendants on KUVE4RA; another corres- ponds to a goblin, an imp, or ogre, haunting cemeteries, animat- ing dead bodies, disturbing sacrifices, and ensnaring and devour- ing human beings; the third kind approaches more to the nature of the Titan, or relentless, and powerful enemy of the gods. E. रक्ष् to preserve, (KUVE4RA'S treasure, &c.) असुन् aff.; also राक्षस |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् [rakṣas], n. [रक्ष्यते हविरस्मात्, रक्ष्-असुन्]

An evil spirit, a demon, an imp, a goblin; चतुर्दशसहस्राणि रक्षसां भीमकर्म- णाम् । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ U.2.15.

Ved. Hurt, injury. -Comp. -ईशः, -नाथः an epithet of Rāvaṇa. -घ्नः white mustard. (-घ्नम्) sour rice-gruel.-जननी night. -पाशः a contemptible demon. -प्रकाण्डकः the best of the demons (प्रशस्तः राक्षसः); दण्डकानध्यवात्तां यौ वीर रक्षःप्रकाण्डकौ Bk.5.6. -सभम् an assembly of demons.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षस् mfn. guarding , watching(See. पथिर्)

रक्षस् n. " anything to be guarded against or warded off " , harm , injury , damage RV.

रक्षस् n. (in RV. and AV. also रक्षस्, m. ) an evil being or demon , a राक्षस(See. ; in VP. identified with निरृतिor नैरृत) RV. etc. etc.

रक्षस् n. pl. N. of a warlike race g. पर्श्व्-आदि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also राक्षसस्) evil spirits. भा. X. 6. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAKṢAS : A particular sect of asuras. Yakṣas and Rakṣas were offsprings born to Kaśyapa prajāpati of his wife Muni. (Agni Purāṇa, Chapter 19).


_______________________________
*8th word in right half of page 628 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rakṣas in the early Vedic literature normally refers to demons, and is only metaphorically[१] applied to human foes. No definite tribe is meant.[२]

  1. Rv. iii. 30, 15-17;
    vii. 104, 1. 2;
    Muir, Sanskrit Texts, 2^2, 389 et seq.
  2. Cf. Grierson, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 66, 68. Similarly Piśācas are not a tribe in Vedic literature, whatever they may be later.
"https://sa.wiktionary.org/w/index.php?title=रक्षस्&oldid=474362" इत्यस्माद् प्रतिप्राप्तम्