रक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षा, स्त्री, (रक्षणमिति । रक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । स्त्रियां टाप् ।) रक्षणम् । (यथा, कुमारे । २ । २८ । “मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥”) जतु । इति मेदिनी । षे, २३ ॥ भस्म । इति शब्दरत्नावली ॥ यशोदाकृता रक्षा यथा, -- पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ एता देहे विशेषेण तव नित्या हि देवताः । एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ स्वस्ति ते भगवान् ब्रह्म स्वस्ति देवाश्च कुर्व्वताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः । पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव ॥ ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥” इति स्वाहा ॥ एतैर्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः । मयैवं कृतरक्षस्त्वं दीर्घर्मायुरवाप्नुहि ॥” इति सुश्रुते सूत्रस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षा स्त्री।

भस्मन्

समानार्थक:भूति,भसित,भस्मन्,क्षार,रक्षा

1।1।57।4।2

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षा¦ स्त्री रक्ष--भावे अ टाप्।

१ रक्षणे

२ तदर्थे रक्षसूत्रे च
“रक्ष॰! मा चल मा चल” रक्षाबन्धमन्त्रः। रक्षतिरक्ष अच् टाप्।

३ जतुनि मेदि॰।

४ भस्मनि च स्त्रीशब्दर॰।

५ रक्षके त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षा [rakṣā], [रक्ष्-भावे अ टाप्]

Protection, preservation; guarding; मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता Ku.2.28; Ś.2.15; R.2.4,8; Me.45.

Care, security.

A guard, watch.

An amulet or mystical object used as a charm, any preservative; as in रक्षाकरण्ड q. v. below.

A tutelary deity.

Ashes.

A piece of silk or thread fastened round the wrist on particular occasions, especially on the full-moon day of Śrāvaṇa, as an amulet or preservative; (रक्षी also in this sense).

Lac.

Comp. अधिकृतः one who is entrusted with protection or superintendence, a superintendent or governor; Ms.7.123;9.272.

a magistrate.

the chief police-officer.

अपेक्षकः a porter; doorkeeper.

a guard of the women's apartments.

a catamite.

an actor. -करण्डः, -करण्डकम् a preservative casket, an amulet, a magical or charmed casket; अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते Ś.7. -गृहम् a lying-in chamber; रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् R.1.68.-पट्टोलिका a cluster of amulets. -पत्रः a species of birch tree. -परिघः a protective bar. -पालः, -पुरुषः a watchman, guard, police. -प्रतिसरः an amulet; दत्तरक्षाप्रति- सरामन्वालम्भनशोभनाम् Mb.3.39.4. -प्रदीपः a lamp kept burning as a sort of protection against evil spirits.-भूषणम्, -मणिः, -रत्नम् an ornament of jewel worn as an amulet or preservative against evil spirits.-मङ्गलम् a ceremony performed for protection (against evil spirits &c.). -महौषधिः a sovereign preservative remedy. -सूत्रम् a carrying-girth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षा f. the act of protecting or guarding , protection , care , preservation , security Mn. MBh. etc.

रक्षा f. a guard , watch , sentinel Mr2icch. Ka1m.

रक्षा f. any preservative , ( esp. ) a sort of bracelet or amulet , any mysterious token used as a charm BhP. Sus3r.

रक्षा f. a tutelary divinity(See. महा-र्)

रक्षा f. ashes (used as a preservative) L.

रक्षा f. a piece of thread or silk bound round the wrist on partic. occasions ( esp. on the full moon of श्रावण, either as an amulet and preservative against misfortune , or as a symbol of mutual dependence , or as a mark of respect) MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the sister of ऋक्ष; wife of प्रजापति and mother of जाम्बवन्. Br. III. 7. २९९-300.
(II)--the use of amulets to protect children and others from evils. Vi. V. 5. १३.
"https://sa.wiktionary.org/w/index.php?title=रक्षा&oldid=503707" इत्यस्माद् प्रतिप्राप्तम्