रक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षितम्, त्रि, (रक्ष + क्तः ।) कृतरक्षम् । तत्- पर्य्यायः । त्रातम् २ त्राणम् ३ अवितम् ४ गोपायितम् ५ गुप्तम् ६ । इत्यमरः । ३ । १ । १०६ ॥ (यथा, मनुः । ११ । २३ । “कल्पयित्वास्य वृत्तिञ्च रक्षेदेनं समन्ततः । राजा हि धर्म्मषड्भागं तस्मात् पाप्नोति रक्षितात् ॥” क्ली, भावे क्तः । रक्षा ॥ * ॥ स्त्रियां टाप् । अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५० । “अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा । अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षित वि।

रक्षितम्

समानार्थक:त्रात,त्राण,रक्षित,अवित,गोपायित,गुप्त

3।1।106।1।3

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षित¦ त्रि॰ रक्ष्यतेऽत्र रक्ष--क्त।

१ भाण्डे।

२ वैद्यभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षित¦ mfn. (-तः-ता-तं)
1. Preserved, protected, defended.
2. Kept, detained. E. रक्ष् to preserve, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षित mfn. guarded , protected , saved , preserved , maintained , kept RV. etc.

रक्षित m. N. of a teacher of medicine Sus3r.

रक्षित m. of a grammarian Siddh.

रक्षित m. of various other men HParis3.

"https://sa.wiktionary.org/w/index.php?title=रक्षित&oldid=388895" इत्यस्माद् प्रतिप्राप्तम्