रक्षोहन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोहन्¦ पु॰ रक्षो हन्ति हन + क्विप्।

१ गुग्गुलौ राजनि॰तद्गन्धघ्राणाद्धि रक्षसामपसरणम्।

२ श्वेतसर्षपे पु॰।

३ राक्षसहन्तरि त्रि॰।
“रक्षहणं बलगहनम्” यजु॰

५ ।

२३

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोहन्/ रक्षो--हन् mf( घ्नी)n. killing or destroying -R राक्षसs RV. VS. S3Br.

रक्षोहन्/ रक्षो--हन् m. a partic. spell Kaus3. (See. रक्षो-घ्न)

रक्षोहन्/ रक्षो--हन् m. bdellium L.

रक्षोहन्/ रक्षो--हन् m. (with ब्राह्म)N. of the author of RV. x , 162 Anukr.

"https://sa.wiktionary.org/w/index.php?title=रक्षोहन्&oldid=503709" इत्यस्माद् प्रतिप्राप्तम्