रख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) रखति । इति दुर्गादासः ॥

रख, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, रङ्ख्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रख¦ सर्पणे भ्वा॰ पर॰ सक॰ सेट् इदित्। रङ्कति अरङ्खीत् रङ्ख्यते।

रख¦ सर्पणे भ्वा॰ पर॰ शक॰ सेट्। रखति अरखीत्अरास्वीत्।

"https://sa.wiktionary.org/w/index.php?title=रख&oldid=389059" इत्यस्माद् प्रतिप्राप्तम्