रग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रग, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, रङ्ग्यते । इति दुर्गादासः ॥

रग, क स्वाद आपने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-अक० च-सेट् ।) क, रागयति । इति दुर्गादासः ॥

रग, म ए शङ्के । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-अक०-सेट् ।) म, रगयति । ए, अरगीत् । शङ्कः शङ्का । रगति रोगी कुपथ्येभ्यः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रग¦ शङ्कायाम् भ्वा॰ प॰ सक॰ सेट्। रगति एदित् अरगीत् घटा॰ रगयति।

रग¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। रङ्गति अरङ्गीत्। [Page4788-a+ 38]

रग¦ स्वादे आप्तौ च चु॰ उभ॰ सक॰ सेट्। रागयतिअरीरगत् त।

"https://sa.wiktionary.org/w/index.php?title=रग&oldid=389067" इत्यस्माद् प्रतिप्राप्तम्