रघुनन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनन्दनः, पुं, (रघून् रघुवंशसम्भूतान् नन्दय- तीति । नन्दि + ल्युः ।) श्रीरामः । इति शब्द- रत्नावली ॥ (यथा, रायायणे । १ । ५२ । १२ । “ततो वशिष्ठो भगवान् कथान्ते रघुनन्दन ! । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥” वङ्गदेशीयनवद्वीपनिवासी स्मार्त्तः पण्डित- विशेषः । स च प्राचीनस्मृतिसंग्रहकर्त्ता । मलमासतत्त्वाद्यष्टाविंशतितत्त्वप्रणेता वन्द्य- घटीयश्रीहरिहरभट्टाचार्य्यात्मजः । यथा, -- “प्रणम्य सच्चिदानन्दं परमात्मानमीश्वरम् । मुनीन्द्राणां स्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः । मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये । प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥ दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये । तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥ प्रतिष्ठायां परीक्षायां ज्जोतिषे वास्तुयज्ञके । दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥ सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे । इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥” इति मलमासतत्त्वम् ॥ अपरः पण्डितविशेषः । स च वर्द्धमानप्रदेशान्त- र्गतमाडग्रामनिवासिचरः । राढीयश्रेणीभुक्तः किशोरीमोहनगोस्वामि सूनुः श्रीमन्नित्यानन्द- वंशीयगोस्वामी । भागवतसिद्धान्तव्रजरमापरि- णयछन्दोमञ्जरीटीकाव्याख्यानकौमुदीरामरसा- यणप्रभृतयो बहवो ग्रन्थास्तत्प्रणीताः सन्ति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनन्दन¦ पु॰ रघून् नन्दयति नन्द--णिच् ल्यु। दशरथस्यज्येष्ठपुत्रे

१ श्रीरामे त्रिका॰

२ भरतादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनन्दन¦ m. (-नः) RA4MA, the second incarnation of VISHN4U, under that appellation. E. रघु the king RAGHU, नन्दन a son or descendant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुनन्दन/ रघु--नन्दन m. " son or descendant of रघु" , N. of रामचन्द्रR.

रघुनन्दन/ रघु--नन्दन m. N. of various authors (also with दीक्षित, मिश्र, भट्टा-चार्यetc. ) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an epithet of विष्णु. M. ५४. १८.

"https://sa.wiktionary.org/w/index.php?title=रघुनन्दन&oldid=503712" इत्यस्माद् प्रतिप्राप्तम्