रघुवंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुवंशः, पुं, क्ली, (रघोर्वंशः सन्ततिर्वर्णनीयो यस्मिन् । यद्बा रघूणां वंशमधिकृत्य कृतमिति अण् लुक् च ।) कालिदासकृतरघुराजान्वय- वर्णनमहाकाव्यग्रन्थविशेषः । यथा, -- “रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥” इति रघुवंशे महाकाव्ये । १ । ९ ॥ (अयं हि ऊनविंशसर्गात्मको ग्रन्थः । अत्र दिलीपादारभ्य अग्निवर्णपर्य्यन्तं वस्तु वर्णि- तम् ॥ पुं, रघोर्वंशः । यथा, -- “जयति रघुवंशतिलकः कौशल्यानन्दिवर्द्धनो रामः ॥” इति रामायणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुवंश¦ पु॰

६ त॰। रघुकुले। तमधिकृत्य कृतो ग्रन्थःआख्यायिकायां तस्य लुक्। कालिदासप्रणीते ऊन-विंशतिसर्गात्मके महाकाव्यभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुवंश¦ m. (-शः) The race or family of RAGHU; hence also the name of a poem by KA4LIDA4SA, which treats of the ancestors of RA4MA, from DILI4PA to that prince, and his deseendants to AGNIVARN4A; nearly one half relates to the history of RAGHU and as much to that of RA4MA, the remainder is occupied with the remaining princes. E. रघु as above, and वंश race.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रघुवंश/ रघु--वंश m. रघु's race R.

रघुवंश/ रघु--वंश m. N. of कालिदास's celebrated poem(See. महा-काव्य)

"https://sa.wiktionary.org/w/index.php?title=रघुवंश&oldid=503713" इत्यस्माद् प्रतिप्राप्तम्