रङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्कः, पुं, (रमते तुष्यतीति । रम् + “बाहुलकात् रमेरपि कः ।” इति कः । इत्युज्ज्वलदत्तः । ३ । ४० ।) कृपणः । मन्दः । इति मेदिनी । के, ३१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्क¦ त्रि॰ रकि--अच्।

३ कृपणे

२ मन्दे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्क¦ mfn. (-ङ्कः-ङ्का-ङ्कं)
1. Niggardly, avaricious, a miser.
2. Slow, dull.
3. Hungry. E. रकि to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्क [raṅka], a.

Mean, poor, beggarly, wretched, miserable.

Slow. -कः A beggar, wretch, any hungry or half-starved being; प्रेतरङ्कः Māl.5.16 'the famished or half-starved spirit'; रङ्कस्य नृपतेर्वापि जिह्वासौख्यं समं स्मृतम् Pt.1.254.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्क mfn. niggardly , avaricious Un2. iii , 40

रङ्क mfn. slow , dull ib.

रङ्क mfn. poor , miserable , hungry( e.g. कङ्क-रङ्क, a hungry or half-starved crane) Prab.

रङ्क m. a beggar , starveling( प्रे-त-र्) Ma1lati1m.

"https://sa.wiktionary.org/w/index.php?title=रङ्क&oldid=503715" इत्यस्माद् प्रतिप्राप्तम्