सामग्री पर जाएँ

रङ्गिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्गिन्¦ mfn. (-ङ्गी-ङ्गिणी-ङ्गि)
1. Colouring, dying.
2. Impassioned, having propensity or passion. f. (-णी) A plant, (Asparagus racemosus.) “शतमूल्याम्”। E. रङ्ग colour, &c., इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्गिन् [raṅgin], a.

Colouring, dyeing.

Attached or devoted to, fond of.

Passionate, impassioned.

Acting on a stage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रङ्गिन् mfn. colouring , dyeing , painting W.

रङ्गिन् mfn. passionate , impassioned ib.

रङ्गिन् mfn. ( ifc. )attached to , delighting in , fond of S3atr.

रङ्गिन् mfn. entering the stage BhP.

"https://sa.wiktionary.org/w/index.php?title=रङ्गिन्&oldid=389729" इत्यस्माद् प्रतिप्राप्तम्