रचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचनम्, क्ली, (रचि + भावे ल्युट् ।) निर्म्माणम् । ग्रन्थनम् । यथा, जयदेवः । १ । ४ । “वाचः पजवय त्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य्यगोवर्द्धनः स्पर्द्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविः क्ष्मापतिः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचनम् [racanam] ना [nā], ना [रच्-युच्]

Arrangement, preparation, disposition; अभिषेक˚, संगीत˚ &c.

Formation, creation, production; अन्यैव कापि रचना वचनावलीनाम् Bv.1.69; so भ्रुकुटिरचना Me.52; शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनः Gīt.

performance, completion, accomplishment, effecting; कुरु मम वचनं सत्वररचनम् Gīt.5; R.1.77.

A literary work or production, work, composition; संक्षिप्ता वस्तुरचना S. D.422.

Dressing the hair.

An array or arrangement of troops.

A creation of the mind, an artificial fancy.

Stringing together (flowers &c.).

Contrivance, invention.

Fixing the feathers on an arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचन n. the act of making , forming , arranging , preparing , composing Ka1v.

रचन n. mostly f( आ). arrangement , disposition , management , accomplishment , performance , preparation , production , fabrication MBh. Ka1v. etc.

रचन n. a literary production , work , composition VarBr2S. Sa1h.

रचन n. style Sa1h.

रचन n. putting on , wearing (of a garment) Mr2icch.

रचन n. arrangement (of troops) , array Pan5cat.

रचन n. contrivance , invention Katha1s. BhP.

रचन n. a creation of the mind , artificial image Jaim.

रचन n. fixing the feathers on an arrow L.

रचन n. dressing the hair(See. केश-र्) L.

रचन n. stringing flowers or garlands W. (often ifc. with concrete meaning e.g. निवास-रेचना, a building Mr2icch. ; गीति-रचना, a song Ra1jat. ; कूट-रचना, an artifice , trick Katha1s. ; accord. to L. also = परि-स्पन्दor परि-स्यन्द, प्रति-यत्न, ग्रन्थन, गुम्फ, व्यूह, निवेश, स्थिति; also = पाश, भारetc. , abundance , quantity ifc. after a word meaning " hair " ; See. Pa1n2. 2-3 , 44 Sch. )

"https://sa.wiktionary.org/w/index.php?title=रचन&oldid=503717" इत्यस्माद् प्रतिप्राप्तम्