रच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रच्¦ r. 10th cl. (रचयति-ते)
1. To make mechanically, to work, to manu- facture.
2. To write, to compose.
3. To decorate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रच् [rac], 1 U. (रच्यति-ते, रचित)

To arrange, prepare, make ready, contrive, plan; पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः Amaru 45; रचयति शयनं सचकितनयनम् Gīt. 5.

To make, form, effect, create, produce; माया- विकल्परचितैः स्यन्दनैः R.13.75; माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बु- धेरीहते Bh.2.6; मौलौ वा रचयाञ्जलिम् Ve.3.4.

To write, compose, put together (as a work); अश्वधाटीं जग- न्नाथो विश्वहृद्यामरीरचत् Aśvad 26; Ś.3.14.

To place in or upon, fix on; रचयति चिकुरे कुरबककुसुमम् Gīt.7; Ku.4.18,34; Ś.6.17.

To adorn, decorate; Me.68.

To direct (the mind &c.) towards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रच् cl.10 P. ( Dha1tup. xxxv , 12 ) रचयति( pf. रचयाम्-आसKatha1s. ; irr. fut. रचिष्यतिHariv. [with v.l. करिष्यति] ; and ind.p. रचयित्वाVet. ) , to produce , fashion , form , make , construct , complete , cause , effect R. Var. etc. (with चिङ्ताम्, or चिन्ताः, to be anxious Prab. ); to make into (with double acc. ) Ba1lar. ; to compose , write (a book or any literary work) S3ak. Var. Pan5cat. ; to place in or on( loc. ) Ka1v. Katha1s. ; to adorn , decorate Megh. ; to cause to make or do (with double acc. ) Uttarar. ; to cause to move , put in motion (a horse) MBh.

"https://sa.wiktionary.org/w/index.php?title=रच्&oldid=503718" इत्यस्माद् प्रतिप्राप्तम्