रजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजकः, पुं, (रजति निर्णेजनेन श्वेतिमानमापा- दयति वस्त्रादीनामिति । रन्ज + “नृतिखनि- रञ्जिभ्यः परिगणनं कर्त्तव्यम् ।” ३ । १ । १४५ । इति ष्वुन् ।) वर्णसङ्करजातिविशेषः । धोवा इति भाषा ॥ (यथा, भागवते । १० । ४१ । ३२ । “रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि विधौतान्युत्तमानि च ॥”) स च तीवरपत्न्यां धीवराज्जातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । निर्णेजकः २ । इत्यमरः । २ । १० । १० ॥ शौचेयः ३ कर्म्म- कीलकः ४ । इति शब्दरत्नावली ॥ धावकः ५ । इति हेमचन्द्रः । ३ । ५ । ७८ ॥ रजकस्य वस्त्र- निर्णेजनप्रकारो यथा, -- “वासांसि फलकैः श्लक्ष्णैर्निर्णिज्याद्रजकः शनैः । अतोऽन्यथा हि कुर्व्वीत दण्ड्यः स्याद्रुक्ममा- षकम् ॥” इति मात्स्ये २०१ अध्यायः ॥ (रजकान्नभक्षणप्रायश्चित्तं यथाह आपस्तम्बः । “रजके चैव शैलूषे वेणुचर्म्मोपजीविनि । एतेषां यस्तु भूञ्जीत द्बिजश्चान्द्रायणञ्चरेत् ॥” इति प्रायश्चित्तविवेकः ॥ विशेषस्तत्रैव द्रष्टव्यः ॥) अंशुकः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजक पुं।

रजकः

समानार्थक:निर्णेजक,रजक

2।10।10।2।2

क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः। निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः॥

वृत्ति : वस्त्रम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजक¦ पुंस्त्री॰ रजति रन्ज--ण्वुल् नलोपः। वस्त्रादेः राग-कारके जातिभेदे (धोपा) अमरः। स च तीवरकन्यायांधीवराज्जातः ब्रह्मवै॰। स्त्रियां ङीष्। सा च कुल-नायिका
“रजकी नापिताङ्गना” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजक¦ m. (-कः)
1. A washerman.
2. Cloth, clothes. f. (-की) A washer- man's wife or a washer-woman. E. रञ्ज् to colour, (clothes,) ष्वुन् or क्कुन् aff.; or रण्ज्-ण्वुल् न लोपः in the latter case the fem. is रजिका a washer-woman, and रजकी a washer-woman's wife.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजकः [rajakḥ], [रञ्ज्-ण्वुल् नलोपः]

A washerman.

A parrot.

की A washerwoman; also रजिका in this sense.

The wife of a washerman.

An epithet of a woman on the third day of her courses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजक m. a washerman (so called from his cleaning or whitening clothes ; regarded as a degraded caste ; accord. to L. either " the son of a पार-धेनुकand a ब्राह्मणी" or " the son of a निष्ठ्यand an उग्री" ) MBh. Ka1v. etc.

रजक m. a parrot or a garment( शुकor अंशुक) L.

रजक m. N. of a king VP. (prob. w.r. for राजक)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a washerman; फलकम्:F1: M. १९२. २०.फलकम्:/F शुक्लतीर्थम्, compared to, in washing sins; to be fined a माष of gold by the king for not properly washing. फलकम्:F2: Ib. २२७. १५५.फलकम्:/F the washerman of Kamsa was killed on his refusing cloths to कृष्ण and राम. फलकम्:F3: Vi. V. १९. १४-17.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=रजक&oldid=435952" इत्यस्माद् प्रतिप्राप्तम्