रजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनम्, क्ली, (रज्यत इति । रन्ज् + “रञ्जेः क्युन् ।” उणा० २ । ७९ । इति क्युन् । “रजकरजन- रजःसूपसंख्यानम् ।” ६ । ४ । २४ । इति वार्त्तिकोक्तेर्नलोपश्च ।) रागः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (यथा, महाभारते । ८ । ५२ । ९ । “यथा वा वाससी शुक्ले महारजनरञ्जिते । विभृयाद् युवती श्यामा तद्वदासीद्वसुन्धरा ॥”) ऋषिविशेषे, पुं । यथा, तैत्तिरीयसंहितायाम् । २ । ३ । ८ । १ । “रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्व्वन् यमयात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजन¦ न॰ रन्ज--क्युन्।

१ रागे सि॰ कौ॰।

२ कुसुम्भे

३ ह-रिद्रायां

४ रात्रौ च स्त्री उज्ज्वलः गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजन¦ n. (-नं) Colouring, dyeing. E. रञ्ज् to colour, Una4di aff. युक् or क्युन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनः [rajanḥ], [रञ्ज्-क्युन् Uṇ.2.75] A ray.

नम् Colouring, dyeing.

Safflower (also रजनी in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजन mf( ई)n. colouring , dyeing AV.

रजन m. a ray S3a1n3khBr.

रजन m. N. of a man with the patr. कौणेयTS. Pan5cavBr. (also नक)

रजन n. safflower L.

"https://sa.wiktionary.org/w/index.php?title=रजन&oldid=390000" इत्यस्माद् प्रतिप्राप्तम्