रजनीचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनीचरः, पुं, (रजन्यां चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । इति शब्दरत्नावली ॥ (यथा, रामायणे । ७ । ५ । ४ । “स तया सह संयुक्तो वराज रजनीचरः ॥” तथा च । “ओजोऽशनानां रजनीचराणां आहारहेतोर्न शरीरमिष्टम् । गर्भं हरेयुर्यदि तेन मातु- र्लब्धावकाशं न हरेयुरोजः ॥” इति चरके शारीरस्थाने द्वितीयेऽध्याये ॥) चौरः ॥ यामिकभटः ॥ (रात्रिविहारके, त्रि । यथा, हरिवंशे । २०२ । १८ । “ब्राह्मणानाञ्च राजानं शाश्वतं रजनीचरम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनीचर¦ पुंस्त्री॰ रजन्यां चरति चर--ट।

१ राक्षसे शब्दर॰स्त्रियां ङीष्।

२ चौरे

२ यामिकभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनीचर¦ m. (-रः)
1. A Ra4kshasa a fiend, a goblin, a ghost.
2. A watch- man.
3. A thief. E. रजनी night, चर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनीचर/ रजनी--चर mfn. wandering in the night (as the moon) Hariv.

रजनीचर/ रजनी--चर m. a -nnight-rover(673946 -नाथm. " lord of the -nnight--rrover " , the moon ; w.r. रजनी-चरन्) Hit.

रजनीचर/ रजनी--चर m. a राक्षसR.

रजनीचर/ रजनी--चर m. a -nnight-watcher W.

रजनीचर/ रजनी--चर m. a thief ib.

"https://sa.wiktionary.org/w/index.php?title=रजनीचर&oldid=390064" इत्यस्माद् प्रतिप्राप्तम्